B 113-6 Ḍākārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 113/6
Title: Ḍākārṇavatantra
Dimensions: 39 x 10 cm x 157 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/8
Remarks:


Reel No. B 113-6 Inventory No. 15561

Title Ḍākārṇavatantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 39.0 x 10.0 cm

Folios 157-1 = 156

Lines per Folio 6

Foliation letters in the left-hand margin of the verso and figures in middle right-hand margin of the verso

Date of Copying NS 983

Place of Deposit NAK

Accession No. 4/8

Manuscript Features

Fol. 25 is missing.

Fol. 82v, 100v, 111r, 113v, 125v–126r, 128v–129r, 130r, 134r are out of focus.

There are two exposures of fols. 112v–113r, 128v–129r and 138v–140r.

Excerpts

Beginning

❖ oṁ namaḥ śrīsarvvavīravīreśvarībhyaḥ ||

eva[ṃ] mayā śrutam ekasmin samaye bhagavān mahāvīreśvarasarvvatathāgata[[vīra]]kāyavākcittavajrayoginībhageṣu krīḍitavān ||

tatra mahāvīreśvaro(!)vāca ||

indrajālaṃ mayā dṛṣṭaṃ, mahāsukhasamādhinā ||

saṃsāravyavahārena(!), nirvvāṇaṃ pratipadyate ||

tatra madhye mahābiṃbam, ahaṃ vindati<ref name="ftn1">error in case-ending (according to Pāṇini)</ref> indriyān |

vīrāś ca svasvabhāveṣu śṛṇvantu jñānasāgarān ||

yoginīcakramadhye tu pṛcchāmy ahaṃ vārāhikā |

indrajālaṃ kim ākhyāta[ṃ] mayā tu ko ʼtra sajñakaḥ || (fol. 1v1–3)

End

saṃgītivajrapīṭheṣu, + + + + + +tiḥ |

†addhesanāddhasanaś† ca, kṛtvā parasparaṃ mataṃ ||

bhagavato bhāṣitaś<ref name="ftn2">error in case-ending (according to Pāṇini)</ref>, ca abhenandam idaṃ vacaḥ |

muktvā gacchanti pāpais tu, bhavasyāsayamānatāḥ ||     ||

ity āha bhagavān svāmī, vajraḍāka⟨jraḍāka⟩s tathāgataḥ |

sarvvavīrasamāyogād, vajrasattvaḥ paraṃ śukhaṃ ||  ○  || (fol. 157r4–6)

Colophon

iti śrīḍākārṇave mahāyoginītantrarāje yogajñānasamvarakriyātattvārṇavāsīta,ḍākārṇavādimaṃ na(!)matulyaṃ tantrarājaṃ(!) samāptaḥ || ❁ ||

ye dharmā hetu prabhavā

hetu[s] teṣāṃ tathāgato he(!)vadat

teṣāṃ ca yo nirodha,

evaṃ vādi(!) mahāśrava(!)ṇaṃ(!) ||     ||

yo sau dharmasugatagadita(!) paṭhete(!) bhaktibhāvān <ref name="ftn3">Unmetrical pāda</ref>

mātrāhīna(!), katham api padaṃ pādagāthākṣaraṃ vā

jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārai[r]

yūyaṃ buddhā so(!)bhavanagatāṃ(!), bodhisattva kṣamadhvaṃ || ○ ||

śreyo stu samvat 983 miti pauṣaśuklapūrṇimā,parapratipadyā, sva(!)mavāradine likhita(!) sampūrṇṇam iti || ○ ||

yādṛśaṃ puṣṭa(!)kaṃ datvā (!) tādṛśaṃ likhitaṃ mayā |

yadi śu[ddha]m aśuddham vā śodhanīya[m] mahad(!)buddhaiḥ || ❁ || ❁ || (fol. 157r6–157v4)

Microfilm Details

Reel No. B 113/6

Date of Filming none

Exposures 163

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-12-2008

Bibliography


<references/>