B 113-6 Ḍākārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 113/6
Title: Ḍākārṇavatantra
Dimensions: 39 x 10 cm x 157 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/8
Remarks:
Reel No. B 113-6 Inventory No. 15561
Title Ḍākārṇavatantra
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 39.0 x 10.0 cm
Folios 157-1 = 156
Lines per Folio 6
Foliation letters in the left-hand margin of the verso and figures in middle right-hand margin of the verso
Date of Copying NS 983
Place of Deposit NAK
Accession No. 4/8
Manuscript Features
Fol. 25 is missing.
Fol. 82v, 100v, 111r, 113v, 125v–126r, 128v–129r, 130r, 134r are out of focus.
There are two exposures of fols. 112v–113r, 128v–129r and 138v–140r.
Excerpts
Beginning
❖ oṁ namaḥ śrīsarvvavīravīreśvarībhyaḥ ||
eva[ṃ] mayā śrutam ekasmin samaye bhagavān mahāvīreśvarasarvvatathāgata[[vīra]]kāyavākcittavajrayoginībhageṣu krīḍitavān ||
tatra mahāvīreśvaro(!)vāca ||
indrajālaṃ mayā dṛṣṭaṃ, mahāsukhasamādhinā ||
saṃsāravyavahārena(!), nirvvāṇaṃ pratipadyate ||
tatra madhye mahābiṃbam, ahaṃ vindati<ref name="ftn1">error in case-ending (according to Pāṇini)</ref> indriyān |
vīrāś ca svasvabhāveṣu śṛṇvantu jñānasāgarān ||
yoginīcakramadhye tu pṛcchāmy ahaṃ vārāhikā |
indrajālaṃ kim ākhyāta[ṃ] mayā tu ko ʼtra sajñakaḥ || (fol. 1v1–3)
End
saṃgītivajrapīṭheṣu, + + + + + +tiḥ |
†addhesanāddhasanaś† ca, kṛtvā parasparaṃ mataṃ ||
bhagavato bhāṣitaś<ref name="ftn2">error in case-ending (according to Pāṇini)</ref>, ca abhenandam idaṃ vacaḥ |
muktvā gacchanti pāpais tu, bhavasyāsayamānatāḥ || ||
ity āha bhagavān svāmī, vajraḍāka⟨jraḍāka⟩s tathāgataḥ |
sarvvavīrasamāyogād, vajrasattvaḥ paraṃ śukhaṃ || ○ || (fol. 157r4–6)
Colophon
iti śrīḍākārṇave mahāyoginītantrarāje yogajñānasamvarakriyātattvārṇavāsīta,ḍākārṇavādimaṃ na(!)matulyaṃ tantrarājaṃ(!) samāptaḥ || ❁ ||
ye dharmā hetu prabhavā
hetu[s] teṣāṃ tathāgato he(!)vadat
teṣāṃ ca yo nirodha,
evaṃ vādi(!) mahāśrava(!)ṇaṃ(!) || ||
yo sau dharmasugatagadita(!) paṭhete(!) bhaktibhāvān <ref name="ftn3">Unmetrical pāda</ref>
mātrāhīna(!), katham api padaṃ pādagāthākṣaraṃ vā
jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārai[r]
yūyaṃ buddhā so(!)bhavanagatāṃ(!), bodhisattva kṣamadhvaṃ || ○ ||
śreyo stu samvat 983 miti pauṣaśuklapūrṇimā,parapratipadyā, sva(!)mavāradine likhita(!) sampūrṇṇam iti || ○ ||
yādṛśaṃ puṣṭa(!)kaṃ datvā (!) tādṛśaṃ likhitaṃ mayā |
yadi śu[ddha]m aśuddham vā śodhanīya[m] mahad(!)buddhaiḥ || ❁ || ❁ || (fol. 157r6–157v4)
Microfilm Details
Reel No. B 113/6
Date of Filming none
Exposures 163
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-12-2008
Bibliography
<references/>